| Singular | Dual | Plural |
Nominative |
श्रुतिशीलवती
śrutiśīlavatī
|
श्रुतिशीलवत्यौ
śrutiśīlavatyau
|
श्रुतिशीलवत्यः
śrutiśīlavatyaḥ
|
Vocative |
श्रुतिशीलवति
śrutiśīlavati
|
श्रुतिशीलवत्यौ
śrutiśīlavatyau
|
श्रुतिशीलवत्यः
śrutiśīlavatyaḥ
|
Accusative |
श्रुतिशीलवतीम्
śrutiśīlavatīm
|
श्रुतिशीलवत्यौ
śrutiśīlavatyau
|
श्रुतिशीलवतीः
śrutiśīlavatīḥ
|
Instrumental |
श्रुतिशीलवत्या
śrutiśīlavatyā
|
श्रुतिशीलवतीभ्याम्
śrutiśīlavatībhyām
|
श्रुतिशीलवतीभिः
śrutiśīlavatībhiḥ
|
Dative |
श्रुतिशीलवत्यै
śrutiśīlavatyai
|
श्रुतिशीलवतीभ्याम्
śrutiśīlavatībhyām
|
श्रुतिशीलवतीभ्यः
śrutiśīlavatībhyaḥ
|
Ablative |
श्रुतिशीलवत्याः
śrutiśīlavatyāḥ
|
श्रुतिशीलवतीभ्याम्
śrutiśīlavatībhyām
|
श्रुतिशीलवतीभ्यः
śrutiśīlavatībhyaḥ
|
Genitive |
श्रुतिशीलवत्याः
śrutiśīlavatyāḥ
|
श्रुतिशीलवत्योः
śrutiśīlavatyoḥ
|
श्रुतिशीलवतीनाम्
śrutiśīlavatīnām
|
Locative |
श्रुतिशीलवत्याम्
śrutiśīlavatyām
|
श्रुतिशीलवत्योः
śrutiśīlavatyoḥ
|
श्रुतिशीलवतीषु
śrutiśīlavatīṣu
|