Sanskrit tools

Sanskrit declension


Declension of श्रुतिस्फोटा śrutisphoṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिस्फोटा śrutisphoṭā
श्रुतिस्फोटे śrutisphoṭe
श्रुतिस्फोटाः śrutisphoṭāḥ
Vocative श्रुतिस्फोटे śrutisphoṭe
श्रुतिस्फोटे śrutisphoṭe
श्रुतिस्फोटाः śrutisphoṭāḥ
Accusative श्रुतिस्फोटाम् śrutisphoṭām
श्रुतिस्फोटे śrutisphoṭe
श्रुतिस्फोटाः śrutisphoṭāḥ
Instrumental श्रुतिस्फोटया śrutisphoṭayā
श्रुतिस्फोटाभ्याम् śrutisphoṭābhyām
श्रुतिस्फोटाभिः śrutisphoṭābhiḥ
Dative श्रुतिस्फोटायै śrutisphoṭāyai
श्रुतिस्फोटाभ्याम् śrutisphoṭābhyām
श्रुतिस्फोटाभ्यः śrutisphoṭābhyaḥ
Ablative श्रुतिस्फोटायाः śrutisphoṭāyāḥ
श्रुतिस्फोटाभ्याम् śrutisphoṭābhyām
श्रुतिस्फोटाभ्यः śrutisphoṭābhyaḥ
Genitive श्रुतिस्फोटायाः śrutisphoṭāyāḥ
श्रुतिस्फोटयोः śrutisphoṭayoḥ
श्रुतिस्फोटानाम् śrutisphoṭānām
Locative श्रुतिस्फोटायाम् śrutisphoṭāyām
श्रुतिस्फोटयोः śrutisphoṭayoḥ
श्रुतिस्फोटासु śrutisphoṭāsu