| Singular | Dual | Plural |
Nominative |
श्रुतिस्फोटा
śrutisphoṭā
|
श्रुतिस्फोटे
śrutisphoṭe
|
श्रुतिस्फोटाः
śrutisphoṭāḥ
|
Vocative |
श्रुतिस्फोटे
śrutisphoṭe
|
श्रुतिस्फोटे
śrutisphoṭe
|
श्रुतिस्फोटाः
śrutisphoṭāḥ
|
Accusative |
श्रुतिस्फोटाम्
śrutisphoṭām
|
श्रुतिस्फोटे
śrutisphoṭe
|
श्रुतिस्फोटाः
śrutisphoṭāḥ
|
Instrumental |
श्रुतिस्फोटया
śrutisphoṭayā
|
श्रुतिस्फोटाभ्याम्
śrutisphoṭābhyām
|
श्रुतिस्फोटाभिः
śrutisphoṭābhiḥ
|
Dative |
श्रुतिस्फोटायै
śrutisphoṭāyai
|
श्रुतिस्फोटाभ्याम्
śrutisphoṭābhyām
|
श्रुतिस्फोटाभ्यः
śrutisphoṭābhyaḥ
|
Ablative |
श्रुतिस्फोटायाः
śrutisphoṭāyāḥ
|
श्रुतिस्फोटाभ्याम्
śrutisphoṭābhyām
|
श्रुतिस्फोटाभ्यः
śrutisphoṭābhyaḥ
|
Genitive |
श्रुतिस्फोटायाः
śrutisphoṭāyāḥ
|
श्रुतिस्फोटयोः
śrutisphoṭayoḥ
|
श्रुतिस्फोटानाम्
śrutisphoṭānām
|
Locative |
श्रुतिस्फोटायाम्
śrutisphoṭāyām
|
श्रुतिस्फोटयोः
śrutisphoṭayoḥ
|
श्रुतिस्फोटासु
śrutisphoṭāsu
|