| Singular | Dual | Plural |
Nominativo |
श्रुतिस्फोटा
śrutisphoṭā
|
श्रुतिस्फोटे
śrutisphoṭe
|
श्रुतिस्फोटाः
śrutisphoṭāḥ
|
Vocativo |
श्रुतिस्फोटे
śrutisphoṭe
|
श्रुतिस्फोटे
śrutisphoṭe
|
श्रुतिस्फोटाः
śrutisphoṭāḥ
|
Acusativo |
श्रुतिस्फोटाम्
śrutisphoṭām
|
श्रुतिस्फोटे
śrutisphoṭe
|
श्रुतिस्फोटाः
śrutisphoṭāḥ
|
Instrumental |
श्रुतिस्फोटया
śrutisphoṭayā
|
श्रुतिस्फोटाभ्याम्
śrutisphoṭābhyām
|
श्रुतिस्फोटाभिः
śrutisphoṭābhiḥ
|
Dativo |
श्रुतिस्फोटायै
śrutisphoṭāyai
|
श्रुतिस्फोटाभ्याम्
śrutisphoṭābhyām
|
श्रुतिस्फोटाभ्यः
śrutisphoṭābhyaḥ
|
Ablativo |
श्रुतिस्फोटायाः
śrutisphoṭāyāḥ
|
श्रुतिस्फोटाभ्याम्
śrutisphoṭābhyām
|
श्रुतिस्फोटाभ्यः
śrutisphoṭābhyaḥ
|
Genitivo |
श्रुतिस्फोटायाः
śrutisphoṭāyāḥ
|
श्रुतिस्फोटयोः
śrutisphoṭayoḥ
|
श्रुतिस्फोटानाम्
śrutisphoṭānām
|
Locativo |
श्रुतिस्फोटायाम्
śrutisphoṭāyām
|
श्रुतिस्फोटयोः
śrutisphoṭayoḥ
|
श्रुतिस्फोटासु
śrutisphoṭāsu
|