Sanskrit tools

Sanskrit declension


Declension of श्रुतिस्मृतिविहिता śrutismṛtivihitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिस्मृतिविहिता śrutismṛtivihitā
श्रुतिस्मृतिविहिते śrutismṛtivihite
श्रुतिस्मृतिविहिताः śrutismṛtivihitāḥ
Vocative श्रुतिस्मृतिविहिते śrutismṛtivihite
श्रुतिस्मृतिविहिते śrutismṛtivihite
श्रुतिस्मृतिविहिताः śrutismṛtivihitāḥ
Accusative श्रुतिस्मृतिविहिताम् śrutismṛtivihitām
श्रुतिस्मृतिविहिते śrutismṛtivihite
श्रुतिस्मृतिविहिताः śrutismṛtivihitāḥ
Instrumental श्रुतिस्मृतिविहितया śrutismṛtivihitayā
श्रुतिस्मृतिविहिताभ्याम् śrutismṛtivihitābhyām
श्रुतिस्मृतिविहिताभिः śrutismṛtivihitābhiḥ
Dative श्रुतिस्मृतिविहितायै śrutismṛtivihitāyai
श्रुतिस्मृतिविहिताभ्याम् śrutismṛtivihitābhyām
श्रुतिस्मृतिविहिताभ्यः śrutismṛtivihitābhyaḥ
Ablative श्रुतिस्मृतिविहितायाः śrutismṛtivihitāyāḥ
श्रुतिस्मृतिविहिताभ्याम् śrutismṛtivihitābhyām
श्रुतिस्मृतिविहिताभ्यः śrutismṛtivihitābhyaḥ
Genitive श्रुतिस्मृतिविहितायाः śrutismṛtivihitāyāḥ
श्रुतिस्मृतिविहितयोः śrutismṛtivihitayoḥ
श्रुतिस्मृतिविहितानाम् śrutismṛtivihitānām
Locative श्रुतिस्मृतिविहितायाम् śrutismṛtivihitāyām
श्रुतिस्मृतिविहितयोः śrutismṛtivihitayoḥ
श्रुतिस्मृतिविहितासु śrutismṛtivihitāsu