| Singular | Dual | Plural |
Nominativo |
श्रुतिस्मृतिविहिता
śrutismṛtivihitā
|
श्रुतिस्मृतिविहिते
śrutismṛtivihite
|
श्रुतिस्मृतिविहिताः
śrutismṛtivihitāḥ
|
Vocativo |
श्रुतिस्मृतिविहिते
śrutismṛtivihite
|
श्रुतिस्मृतिविहिते
śrutismṛtivihite
|
श्रुतिस्मृतिविहिताः
śrutismṛtivihitāḥ
|
Acusativo |
श्रुतिस्मृतिविहिताम्
śrutismṛtivihitām
|
श्रुतिस्मृतिविहिते
śrutismṛtivihite
|
श्रुतिस्मृतिविहिताः
śrutismṛtivihitāḥ
|
Instrumental |
श्रुतिस्मृतिविहितया
śrutismṛtivihitayā
|
श्रुतिस्मृतिविहिताभ्याम्
śrutismṛtivihitābhyām
|
श्रुतिस्मृतिविहिताभिः
śrutismṛtivihitābhiḥ
|
Dativo |
श्रुतिस्मृतिविहितायै
śrutismṛtivihitāyai
|
श्रुतिस्मृतिविहिताभ्याम्
śrutismṛtivihitābhyām
|
श्रुतिस्मृतिविहिताभ्यः
śrutismṛtivihitābhyaḥ
|
Ablativo |
श्रुतिस्मृतिविहितायाः
śrutismṛtivihitāyāḥ
|
श्रुतिस्मृतिविहिताभ्याम्
śrutismṛtivihitābhyām
|
श्रुतिस्मृतिविहिताभ्यः
śrutismṛtivihitābhyaḥ
|
Genitivo |
श्रुतिस्मृतिविहितायाः
śrutismṛtivihitāyāḥ
|
श्रुतिस्मृतिविहितयोः
śrutismṛtivihitayoḥ
|
श्रुतिस्मृतिविहितानाम्
śrutismṛtivihitānām
|
Locativo |
श्रुतिस्मृतिविहितायाम्
śrutismṛtivihitāyām
|
श्रुतिस्मृतिविहितयोः
śrutismṛtivihitayoḥ
|
श्रुतिस्मृतिविहितासु
śrutismṛtivihitāsu
|