Sanskrit tools

Sanskrit declension


Declension of श्रुतिहारिणी śrutihāriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative श्रुतिहारिणी śrutihāriṇī
श्रुतिहारिण्यौ śrutihāriṇyau
श्रुतिहारिण्यः śrutihāriṇyaḥ
Vocative श्रुतिहारिणि śrutihāriṇi
श्रुतिहारिण्यौ śrutihāriṇyau
श्रुतिहारिण्यः śrutihāriṇyaḥ
Accusative श्रुतिहारिणीम् śrutihāriṇīm
श्रुतिहारिण्यौ śrutihāriṇyau
श्रुतिहारिणीः śrutihāriṇīḥ
Instrumental श्रुतिहारिण्या śrutihāriṇyā
श्रुतिहारिणीभ्याम् śrutihāriṇībhyām
श्रुतिहारिणीभिः śrutihāriṇībhiḥ
Dative श्रुतिहारिण्यै śrutihāriṇyai
श्रुतिहारिणीभ्याम् śrutihāriṇībhyām
श्रुतिहारिणीभ्यः śrutihāriṇībhyaḥ
Ablative श्रुतिहारिण्याः śrutihāriṇyāḥ
श्रुतिहारिणीभ्याम् śrutihāriṇībhyām
श्रुतिहारिणीभ्यः śrutihāriṇībhyaḥ
Genitive श्रुतिहारिण्याः śrutihāriṇyāḥ
श्रुतिहारिण्योः śrutihāriṇyoḥ
श्रुतिहारिणीनाम् śrutihāriṇīnām
Locative श्रुतिहारिण्याम् śrutihāriṇyām
श्रुतिहारिण्योः śrutihāriṇyoḥ
श्रुतिहारिणीषु śrutihāriṇīṣu