Sanskrit tools

Sanskrit declension


Declension of श्रुत्यन्तसुरद्रुम śrutyantasuradruma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुत्यन्तसुरद्रुमः śrutyantasuradrumaḥ
श्रुत्यन्तसुरद्रुमौ śrutyantasuradrumau
श्रुत्यन्तसुरद्रुमाः śrutyantasuradrumāḥ
Vocative श्रुत्यन्तसुरद्रुम śrutyantasuradruma
श्रुत्यन्तसुरद्रुमौ śrutyantasuradrumau
श्रुत्यन्तसुरद्रुमाः śrutyantasuradrumāḥ
Accusative श्रुत्यन्तसुरद्रुमम् śrutyantasuradrumam
श्रुत्यन्तसुरद्रुमौ śrutyantasuradrumau
श्रुत्यन्तसुरद्रुमान् śrutyantasuradrumān
Instrumental श्रुत्यन्तसुरद्रुमेण śrutyantasuradrumeṇa
श्रुत्यन्तसुरद्रुमाभ्याम् śrutyantasuradrumābhyām
श्रुत्यन्तसुरद्रुमैः śrutyantasuradrumaiḥ
Dative श्रुत्यन्तसुरद्रुमाय śrutyantasuradrumāya
श्रुत्यन्तसुरद्रुमाभ्याम् śrutyantasuradrumābhyām
श्रुत्यन्तसुरद्रुमेभ्यः śrutyantasuradrumebhyaḥ
Ablative श्रुत्यन्तसुरद्रुमात् śrutyantasuradrumāt
श्रुत्यन्तसुरद्रुमाभ्याम् śrutyantasuradrumābhyām
श्रुत्यन्तसुरद्रुमेभ्यः śrutyantasuradrumebhyaḥ
Genitive श्रुत्यन्तसुरद्रुमस्य śrutyantasuradrumasya
श्रुत्यन्तसुरद्रुमयोः śrutyantasuradrumayoḥ
श्रुत्यन्तसुरद्रुमाणाम् śrutyantasuradrumāṇām
Locative श्रुत्यन्तसुरद्रुमे śrutyantasuradrume
श्रुत्यन्तसुरद्रुमयोः śrutyantasuradrumayoḥ
श्रुत्यन्तसुरद्रुमेषु śrutyantasuradrumeṣu