| Singular | Dual | Plural |
Nominativo |
श्रुत्यन्तसुरद्रुमः
śrutyantasuradrumaḥ
|
श्रुत्यन्तसुरद्रुमौ
śrutyantasuradrumau
|
श्रुत्यन्तसुरद्रुमाः
śrutyantasuradrumāḥ
|
Vocativo |
श्रुत्यन्तसुरद्रुम
śrutyantasuradruma
|
श्रुत्यन्तसुरद्रुमौ
śrutyantasuradrumau
|
श्रुत्यन्तसुरद्रुमाः
śrutyantasuradrumāḥ
|
Acusativo |
श्रुत्यन्तसुरद्रुमम्
śrutyantasuradrumam
|
श्रुत्यन्तसुरद्रुमौ
śrutyantasuradrumau
|
श्रुत्यन्तसुरद्रुमान्
śrutyantasuradrumān
|
Instrumental |
श्रुत्यन्तसुरद्रुमेण
śrutyantasuradrumeṇa
|
श्रुत्यन्तसुरद्रुमाभ्याम्
śrutyantasuradrumābhyām
|
श्रुत्यन्तसुरद्रुमैः
śrutyantasuradrumaiḥ
|
Dativo |
श्रुत्यन्तसुरद्रुमाय
śrutyantasuradrumāya
|
श्रुत्यन्तसुरद्रुमाभ्याम्
śrutyantasuradrumābhyām
|
श्रुत्यन्तसुरद्रुमेभ्यः
śrutyantasuradrumebhyaḥ
|
Ablativo |
श्रुत्यन्तसुरद्रुमात्
śrutyantasuradrumāt
|
श्रुत्यन्तसुरद्रुमाभ्याम्
śrutyantasuradrumābhyām
|
श्रुत्यन्तसुरद्रुमेभ्यः
śrutyantasuradrumebhyaḥ
|
Genitivo |
श्रुत्यन्तसुरद्रुमस्य
śrutyantasuradrumasya
|
श्रुत्यन्तसुरद्रुमयोः
śrutyantasuradrumayoḥ
|
श्रुत्यन्तसुरद्रुमाणाम्
śrutyantasuradrumāṇām
|
Locativo |
श्रुत्यन्तसुरद्रुमे
śrutyantasuradrume
|
श्रुत्यन्तसुरद्रुमयोः
śrutyantasuradrumayoḥ
|
श्रुत्यन्तसुरद्रुमेषु
śrutyantasuradrumeṣu
|