Sanskrit tools

Sanskrit declension


Declension of श्रुत्यर्थाभाव śrutyarthābhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुत्यर्थाभावः śrutyarthābhāvaḥ
श्रुत्यर्थाभावौ śrutyarthābhāvau
श्रुत्यर्थाभावाः śrutyarthābhāvāḥ
Vocative श्रुत्यर्थाभाव śrutyarthābhāva
श्रुत्यर्थाभावौ śrutyarthābhāvau
श्रुत्यर्थाभावाः śrutyarthābhāvāḥ
Accusative श्रुत्यर्थाभावम् śrutyarthābhāvam
श्रुत्यर्थाभावौ śrutyarthābhāvau
श्रुत्यर्थाभावान् śrutyarthābhāvān
Instrumental श्रुत्यर्थाभावेन śrutyarthābhāvena
श्रुत्यर्थाभावाभ्याम् śrutyarthābhāvābhyām
श्रुत्यर्थाभावैः śrutyarthābhāvaiḥ
Dative श्रुत्यर्थाभावाय śrutyarthābhāvāya
श्रुत्यर्थाभावाभ्याम् śrutyarthābhāvābhyām
श्रुत्यर्थाभावेभ्यः śrutyarthābhāvebhyaḥ
Ablative श्रुत्यर्थाभावात् śrutyarthābhāvāt
श्रुत्यर्थाभावाभ्याम् śrutyarthābhāvābhyām
श्रुत्यर्थाभावेभ्यः śrutyarthābhāvebhyaḥ
Genitive श्रुत्यर्थाभावस्य śrutyarthābhāvasya
श्रुत्यर्थाभावयोः śrutyarthābhāvayoḥ
श्रुत्यर्थाभावानाम् śrutyarthābhāvānām
Locative श्रुत्यर्थाभावे śrutyarthābhāve
श्रुत्यर्थाभावयोः śrutyarthābhāvayoḥ
श्रुत्यर्थाभावेषु śrutyarthābhāveṣu