| Singular | Dual | Plural |
Nominativo |
श्रुत्यर्थाभावः
śrutyarthābhāvaḥ
|
श्रुत्यर्थाभावौ
śrutyarthābhāvau
|
श्रुत्यर्थाभावाः
śrutyarthābhāvāḥ
|
Vocativo |
श्रुत्यर्थाभाव
śrutyarthābhāva
|
श्रुत्यर्थाभावौ
śrutyarthābhāvau
|
श्रुत्यर्थाभावाः
śrutyarthābhāvāḥ
|
Acusativo |
श्रुत्यर्थाभावम्
śrutyarthābhāvam
|
श्रुत्यर्थाभावौ
śrutyarthābhāvau
|
श्रुत्यर्थाभावान्
śrutyarthābhāvān
|
Instrumental |
श्रुत्यर्थाभावेन
śrutyarthābhāvena
|
श्रुत्यर्थाभावाभ्याम्
śrutyarthābhāvābhyām
|
श्रुत्यर्थाभावैः
śrutyarthābhāvaiḥ
|
Dativo |
श्रुत्यर्थाभावाय
śrutyarthābhāvāya
|
श्रुत्यर्थाभावाभ्याम्
śrutyarthābhāvābhyām
|
श्रुत्यर्थाभावेभ्यः
śrutyarthābhāvebhyaḥ
|
Ablativo |
श्रुत्यर्थाभावात्
śrutyarthābhāvāt
|
श्रुत्यर्थाभावाभ्याम्
śrutyarthābhāvābhyām
|
श्रुत्यर्थाभावेभ्यः
śrutyarthābhāvebhyaḥ
|
Genitivo |
श्रुत्यर्थाभावस्य
śrutyarthābhāvasya
|
श्रुत्यर्थाभावयोः
śrutyarthābhāvayoḥ
|
श्रुत्यर्थाभावानाम्
śrutyarthābhāvānām
|
Locativo |
श्रुत्यर्थाभावे
śrutyarthābhāve
|
श्रुत्यर्थाभावयोः
śrutyarthābhāvayoḥ
|
श्रुत्यर्थाभावेषु
śrutyarthābhāveṣu
|