Sanskrit tools

Sanskrit declension


Declension of श्रूयमाण śrūyamāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रूयमाणम् śrūyamāṇam
श्रूयमाणे śrūyamāṇe
श्रूयमाणानि śrūyamāṇāni
Vocative श्रूयमाण śrūyamāṇa
श्रूयमाणे śrūyamāṇe
श्रूयमाणानि śrūyamāṇāni
Accusative श्रूयमाणम् śrūyamāṇam
श्रूयमाणे śrūyamāṇe
श्रूयमाणानि śrūyamāṇāni
Instrumental श्रूयमाणेन śrūyamāṇena
श्रूयमाणाभ्याम् śrūyamāṇābhyām
श्रूयमाणैः śrūyamāṇaiḥ
Dative श्रूयमाणाय śrūyamāṇāya
श्रूयमाणाभ्याम् śrūyamāṇābhyām
श्रूयमाणेभ्यः śrūyamāṇebhyaḥ
Ablative श्रूयमाणात् śrūyamāṇāt
श्रूयमाणाभ्याम् śrūyamāṇābhyām
श्रूयमाणेभ्यः śrūyamāṇebhyaḥ
Genitive श्रूयमाणस्य śrūyamāṇasya
श्रूयमाणयोः śrūyamāṇayoḥ
श्रूयमाणानाम् śrūyamāṇānām
Locative श्रूयमाणे śrūyamāṇe
श्रूयमाणयोः śrūyamāṇayoḥ
श्रूयमाणेषु śrūyamāṇeṣu