Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्रूयमाण śrūyamāṇa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रूयमाणम् śrūyamāṇam
श्रूयमाणे śrūyamāṇe
श्रूयमाणानि śrūyamāṇāni
Vocativo श्रूयमाण śrūyamāṇa
श्रूयमाणे śrūyamāṇe
श्रूयमाणानि śrūyamāṇāni
Acusativo श्रूयमाणम् śrūyamāṇam
श्रूयमाणे śrūyamāṇe
श्रूयमाणानि śrūyamāṇāni
Instrumental श्रूयमाणेन śrūyamāṇena
श्रूयमाणाभ्याम् śrūyamāṇābhyām
श्रूयमाणैः śrūyamāṇaiḥ
Dativo श्रूयमाणाय śrūyamāṇāya
श्रूयमाणाभ्याम् śrūyamāṇābhyām
श्रूयमाणेभ्यः śrūyamāṇebhyaḥ
Ablativo श्रूयमाणात् śrūyamāṇāt
श्रूयमाणाभ्याम् śrūyamāṇābhyām
श्रूयमाणेभ्यः śrūyamāṇebhyaḥ
Genitivo श्रूयमाणस्य śrūyamāṇasya
श्रूयमाणयोः śrūyamāṇayoḥ
श्रूयमाणानाम् śrūyamāṇānām
Locativo श्रूयमाणे śrūyamāṇe
श्रूयमाणयोः śrūyamāṇayoḥ
श्रूयमाणेषु śrūyamāṇeṣu