Sanskrit tools

Sanskrit declension


Declension of श्रुधीयत् śrudhīyat, m.

Reference(s): Müller p. 86, §190 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative श्रुधीयान् śrudhīyān
श्रुधीयन्तौ śrudhīyantau
श्रुधीयन्तः śrudhīyantaḥ
Vocative श्रुधीयन् śrudhīyan
श्रुधीयन्तौ śrudhīyantau
श्रुधीयन्तः śrudhīyantaḥ
Accusative श्रुधीयन्तम् śrudhīyantam
श्रुधीयन्तौ śrudhīyantau
श्रुधीयतः śrudhīyataḥ
Instrumental श्रुधीयता śrudhīyatā
श्रुधीयद्भ्याम् śrudhīyadbhyām
श्रुधीयद्भिः śrudhīyadbhiḥ
Dative श्रुधीयते śrudhīyate
श्रुधीयद्भ्याम् śrudhīyadbhyām
श्रुधीयद्भ्यः śrudhīyadbhyaḥ
Ablative श्रुधीयतः śrudhīyataḥ
श्रुधीयद्भ्याम् śrudhīyadbhyām
श्रुधीयद्भ्यः śrudhīyadbhyaḥ
Genitive श्रुधीयतः śrudhīyataḥ
श्रुधीयतोः śrudhīyatoḥ
श्रुधीयताम् śrudhīyatām
Locative श्रुधीयति śrudhīyati
श्रुधीयतोः śrudhīyatoḥ
श्रुधीयत्सु śrudhīyatsu