Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्रुधीयत् śrudhīyat, m.

Referencia(s) (en inglés): Müller p. 86, §190 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo श्रुधीयान् śrudhīyān
श्रुधीयन्तौ śrudhīyantau
श्रुधीयन्तः śrudhīyantaḥ
Vocativo श्रुधीयन् śrudhīyan
श्रुधीयन्तौ śrudhīyantau
श्रुधीयन्तः śrudhīyantaḥ
Acusativo श्रुधीयन्तम् śrudhīyantam
श्रुधीयन्तौ śrudhīyantau
श्रुधीयतः śrudhīyataḥ
Instrumental श्रुधीयता śrudhīyatā
श्रुधीयद्भ्याम् śrudhīyadbhyām
श्रुधीयद्भिः śrudhīyadbhiḥ
Dativo श्रुधीयते śrudhīyate
श्रुधीयद्भ्याम् śrudhīyadbhyām
श्रुधीयद्भ्यः śrudhīyadbhyaḥ
Ablativo श्रुधीयतः śrudhīyataḥ
श्रुधीयद्भ्याम् śrudhīyadbhyām
श्रुधीयद्भ्यः śrudhīyadbhyaḥ
Genitivo श्रुधीयतः śrudhīyataḥ
श्रुधीयतोः śrudhīyatoḥ
श्रुधीयताम् śrudhīyatām
Locativo श्रुधीयति śrudhīyati
श्रुधीयतोः śrudhīyatoḥ
श्रुधीयत्सु śrudhīyatsu