| Singular | Dual | Plural |
Nominative |
श्रुधीयत्
śrudhīyat
|
श्रुधीयती
śrudhīyatī
|
श्रुधीयन्ति
śrudhīyanti
|
Vocative |
श्रुधीयत्
śrudhīyat
|
श्रुधीयती
śrudhīyatī
|
श्रुधीयन्ति
śrudhīyanti
|
Accusative |
श्रुधीयत्
śrudhīyat
|
श्रुधीयती
śrudhīyatī
|
श्रुधीयन्ति
śrudhīyanti
|
Instrumental |
श्रुधीयता
śrudhīyatā
|
श्रुधीयद्भ्याम्
śrudhīyadbhyām
|
श्रुधीयद्भिः
śrudhīyadbhiḥ
|
Dative |
श्रुधीयते
śrudhīyate
|
श्रुधीयद्भ्याम्
śrudhīyadbhyām
|
श्रुधीयद्भ्यः
śrudhīyadbhyaḥ
|
Ablative |
श्रुधीयतः
śrudhīyataḥ
|
श्रुधीयद्भ्याम्
śrudhīyadbhyām
|
श्रुधीयद्भ्यः
śrudhīyadbhyaḥ
|
Genitive |
श्रुधीयतः
śrudhīyataḥ
|
श्रुधीयतोः
śrudhīyatoḥ
|
श्रुधीयताम्
śrudhīyatām
|
Locative |
श्रुधीयति
śrudhīyati
|
श्रुधीयतोः
śrudhīyatoḥ
|
श्रुधीयत्सु
śrudhīyatsu
|