Sanskrit tools

Sanskrit declension


Declension of श्रुधीयत् śrudhīyat, n.

Reference(s): Müller p. 86, §190 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative श्रुधीयत् śrudhīyat
श्रुधीयती śrudhīyatī
श्रुधीयन्ति śrudhīyanti
Vocative श्रुधीयत् śrudhīyat
श्रुधीयती śrudhīyatī
श्रुधीयन्ति śrudhīyanti
Accusative श्रुधीयत् śrudhīyat
श्रुधीयती śrudhīyatī
श्रुधीयन्ति śrudhīyanti
Instrumental श्रुधीयता śrudhīyatā
श्रुधीयद्भ्याम् śrudhīyadbhyām
श्रुधीयद्भिः śrudhīyadbhiḥ
Dative श्रुधीयते śrudhīyate
श्रुधीयद्भ्याम् śrudhīyadbhyām
श्रुधीयद्भ्यः śrudhīyadbhyaḥ
Ablative श्रुधीयतः śrudhīyataḥ
श्रुधीयद्भ्याम् śrudhīyadbhyām
श्रुधीयद्भ्यः śrudhīyadbhyaḥ
Genitive श्रुधीयतः śrudhīyataḥ
श्रुधीयतोः śrudhīyatoḥ
श्रुधीयताम् śrudhīyatām
Locative श्रुधीयति śrudhīyati
श्रुधीयतोः śrudhīyatoḥ
श्रुधीयत्सु śrudhīyatsu