| Singular | Dual | Plural |
Nominativo |
श्रुधीयत्
śrudhīyat
|
श्रुधीयती
śrudhīyatī
|
श्रुधीयन्ति
śrudhīyanti
|
Vocativo |
श्रुधीयत्
śrudhīyat
|
श्रुधीयती
śrudhīyatī
|
श्रुधीयन्ति
śrudhīyanti
|
Acusativo |
श्रुधीयत्
śrudhīyat
|
श्रुधीयती
śrudhīyatī
|
श्रुधीयन्ति
śrudhīyanti
|
Instrumental |
श्रुधीयता
śrudhīyatā
|
श्रुधीयद्भ्याम्
śrudhīyadbhyām
|
श्रुधीयद्भिः
śrudhīyadbhiḥ
|
Dativo |
श्रुधीयते
śrudhīyate
|
श्रुधीयद्भ्याम्
śrudhīyadbhyām
|
श्रुधीयद्भ्यः
śrudhīyadbhyaḥ
|
Ablativo |
श्रुधीयतः
śrudhīyataḥ
|
श्रुधीयद्भ्याम्
śrudhīyadbhyām
|
श्रुधीयद्भ्यः
śrudhīyadbhyaḥ
|
Genitivo |
श्रुधीयतः
śrudhīyataḥ
|
श्रुधीयतोः
śrudhīyatoḥ
|
श्रुधीयताम्
śrudhīyatām
|
Locativo |
श्रुधीयति
śrudhīyati
|
श्रुधीयतोः
śrudhīyatoḥ
|
श्रुधीयत्सु
śrudhīyatsu
|