| Singular | Dual | Plural |
Nominative |
श्रुष्टिगुः
śruṣṭiguḥ
|
श्रुष्टिगू
śruṣṭigū
|
श्रुष्टिगवः
śruṣṭigavaḥ
|
Vocative |
श्रुष्टिगो
śruṣṭigo
|
श्रुष्टिगू
śruṣṭigū
|
श्रुष्टिगवः
śruṣṭigavaḥ
|
Accusative |
श्रुष्टिगुम्
śruṣṭigum
|
श्रुष्टिगू
śruṣṭigū
|
श्रुष्टिगून्
śruṣṭigūn
|
Instrumental |
श्रुष्टिगुना
śruṣṭigunā
|
श्रुष्टिगुभ्याम्
śruṣṭigubhyām
|
श्रुष्टिगुभिः
śruṣṭigubhiḥ
|
Dative |
श्रुष्टिगवे
śruṣṭigave
|
श्रुष्टिगुभ्याम्
śruṣṭigubhyām
|
श्रुष्टिगुभ्यः
śruṣṭigubhyaḥ
|
Ablative |
श्रुष्टिगोः
śruṣṭigoḥ
|
श्रुष्टिगुभ्याम्
śruṣṭigubhyām
|
श्रुष्टिगुभ्यः
śruṣṭigubhyaḥ
|
Genitive |
श्रुष्टिगोः
śruṣṭigoḥ
|
श्रुष्टिग्वोः
śruṣṭigvoḥ
|
श्रुष्टिगूनाम्
śruṣṭigūnām
|
Locative |
श्रुष्टिगौ
śruṣṭigau
|
श्रुष्टिग्वोः
śruṣṭigvoḥ
|
श्रुष्टिगुषु
śruṣṭiguṣu
|