| Singular | Dual | Plural |
Nominativo |
श्रुष्टिगुः
śruṣṭiguḥ
|
श्रुष्टिगू
śruṣṭigū
|
श्रुष्टिगवः
śruṣṭigavaḥ
|
Vocativo |
श्रुष्टिगो
śruṣṭigo
|
श्रुष्टिगू
śruṣṭigū
|
श्रुष्टिगवः
śruṣṭigavaḥ
|
Acusativo |
श्रुष्टिगुम्
śruṣṭigum
|
श्रुष्टिगू
śruṣṭigū
|
श्रुष्टिगून्
śruṣṭigūn
|
Instrumental |
श्रुष्टिगुना
śruṣṭigunā
|
श्रुष्टिगुभ्याम्
śruṣṭigubhyām
|
श्रुष्टिगुभिः
śruṣṭigubhiḥ
|
Dativo |
श्रुष्टिगवे
śruṣṭigave
|
श्रुष्टिगुभ्याम्
śruṣṭigubhyām
|
श्रुष्टिगुभ्यः
śruṣṭigubhyaḥ
|
Ablativo |
श्रुष्टिगोः
śruṣṭigoḥ
|
श्रुष्टिगुभ्याम्
śruṣṭigubhyām
|
श्रुष्टिगुभ्यः
śruṣṭigubhyaḥ
|
Genitivo |
श्रुष्टिगोः
śruṣṭigoḥ
|
श्रुष्टिग्वोः
śruṣṭigvoḥ
|
श्रुष्टिगूनाम्
śruṣṭigūnām
|
Locativo |
श्रुष्टिगौ
śruṣṭigau
|
श्रुष्टिग्वोः
śruṣṭigvoḥ
|
श्रुष्टिगुषु
śruṣṭiguṣu
|