Singular | Dual | Plural | |
Nominative |
श्रुष्टिगु
śruṣṭigu |
श्रुष्टिगुनी
śruṣṭigunī |
श्रुष्टिगूनि
śruṣṭigūni |
Vocative |
श्रुष्टिगो
śruṣṭigo श्रुष्टिगु śruṣṭigu |
श्रुष्टिगुनी
śruṣṭigunī |
श्रुष्टिगूनि
śruṣṭigūni |
Accusative |
श्रुष्टिगु
śruṣṭigu |
श्रुष्टिगुनी
śruṣṭigunī |
श्रुष्टिगूनि
śruṣṭigūni |
Instrumental |
श्रुष्टिगुना
śruṣṭigunā |
श्रुष्टिगुभ्याम्
śruṣṭigubhyām |
श्रुष्टिगुभिः
śruṣṭigubhiḥ |
Dative |
श्रुष्टिगुने
śruṣṭigune |
श्रुष्टिगुभ्याम्
śruṣṭigubhyām |
श्रुष्टिगुभ्यः
śruṣṭigubhyaḥ |
Ablative |
श्रुष्टिगुनः
śruṣṭigunaḥ |
श्रुष्टिगुभ्याम्
śruṣṭigubhyām |
श्रुष्टिगुभ्यः
śruṣṭigubhyaḥ |
Genitive |
श्रुष्टिगुनः
śruṣṭigunaḥ |
श्रुष्टिगुनोः
śruṣṭigunoḥ |
श्रुष्टिगूनाम्
śruṣṭigūnām |
Locative |
श्रुष्टिगुनि
śruṣṭiguni |
श्रुष्टिगुनोः
śruṣṭigunoḥ |
श्रुष्टिगुषु
śruṣṭiguṣu |