Sanskrit tools

Sanskrit declension


Declension of श्रुष्टिगु śruṣṭigu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुष्टिगु śruṣṭigu
श्रुष्टिगुनी śruṣṭigunī
श्रुष्टिगूनि śruṣṭigūni
Vocative श्रुष्टिगो śruṣṭigo
श्रुष्टिगु śruṣṭigu
श्रुष्टिगुनी śruṣṭigunī
श्रुष्टिगूनि śruṣṭigūni
Accusative श्रुष्टिगु śruṣṭigu
श्रुष्टिगुनी śruṣṭigunī
श्रुष्टिगूनि śruṣṭigūni
Instrumental श्रुष्टिगुना śruṣṭigunā
श्रुष्टिगुभ्याम् śruṣṭigubhyām
श्रुष्टिगुभिः śruṣṭigubhiḥ
Dative श्रुष्टिगुने śruṣṭigune
श्रुष्टिगुभ्याम् śruṣṭigubhyām
श्रुष्टिगुभ्यः śruṣṭigubhyaḥ
Ablative श्रुष्टिगुनः śruṣṭigunaḥ
श्रुष्टिगुभ्याम् śruṣṭigubhyām
श्रुष्टिगुभ्यः śruṣṭigubhyaḥ
Genitive श्रुष्टिगुनः śruṣṭigunaḥ
श्रुष्टिगुनोः śruṣṭigunoḥ
श्रुष्टिगूनाम् śruṣṭigūnām
Locative श्रुष्टिगुनि śruṣṭiguni
श्रुष्टिगुनोः śruṣṭigunoḥ
श्रुष्टिगुषु śruṣṭiguṣu