Singular | Dual | Plural | |
Nominativo |
श्रुष्टिगु
śruṣṭigu |
श्रुष्टिगुनी
śruṣṭigunī |
श्रुष्टिगूनि
śruṣṭigūni |
Vocativo |
श्रुष्टिगो
śruṣṭigo श्रुष्टिगु śruṣṭigu |
श्रुष्टिगुनी
śruṣṭigunī |
श्रुष्टिगूनि
śruṣṭigūni |
Acusativo |
श्रुष्टिगु
śruṣṭigu |
श्रुष्टिगुनी
śruṣṭigunī |
श्रुष्टिगूनि
śruṣṭigūni |
Instrumental |
श्रुष्टिगुना
śruṣṭigunā |
श्रुष्टिगुभ्याम्
śruṣṭigubhyām |
श्रुष्टिगुभिः
śruṣṭigubhiḥ |
Dativo |
श्रुष्टिगुने
śruṣṭigune |
श्रुष्टिगुभ्याम्
śruṣṭigubhyām |
श्रुष्टिगुभ्यः
śruṣṭigubhyaḥ |
Ablativo |
श्रुष्टिगुनः
śruṣṭigunaḥ |
श्रुष्टिगुभ्याम्
śruṣṭigubhyām |
श्रुष्टिगुभ्यः
śruṣṭigubhyaḥ |
Genitivo |
श्रुष्टिगुनः
śruṣṭigunaḥ |
श्रुष्टिगुनोः
śruṣṭigunoḥ |
श्रुष्टिगूनाम्
śruṣṭigūnām |
Locativo |
श्रुष्टिगुनि
śruṣṭiguni |
श्रुष्टिगुनोः
śruṣṭigunoḥ |
श्रुष्टिगुषु
śruṣṭiguṣu |