Sanskrit tools

Sanskrit declension


Declension of श्रुष्टीवा śruṣṭīvā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुष्टीवाः śruṣṭīvāḥ
श्रुष्टीवौ śruṣṭīvau
श्रुष्टीवाः śruṣṭīvāḥ
Vocative श्रुष्टीवाः śruṣṭīvāḥ
श्रुष्टीवौ śruṣṭīvau
श्रुष्टीवाः śruṣṭīvāḥ
Accusative श्रुष्टीवाम् śruṣṭīvām
श्रुष्टीवौ śruṣṭīvau
श्रुष्टीवः śruṣṭīvaḥ
Instrumental श्रुष्टीवा śruṣṭīvā
श्रुष्टीवाभ्याम् śruṣṭīvābhyām
श्रुष्टीवाभिः śruṣṭīvābhiḥ
Dative श्रुष्टीवे śruṣṭīve
श्रुष्टीवाभ्याम् śruṣṭīvābhyām
श्रुष्टीवाभ्यः śruṣṭīvābhyaḥ
Ablative श्रुष्टीवः śruṣṭīvaḥ
श्रुष्टीवाभ्याम् śruṣṭīvābhyām
श्रुष्टीवाभ्यः śruṣṭīvābhyaḥ
Genitive श्रुष्टीवः śruṣṭīvaḥ
श्रुष्टीवोः śruṣṭīvoḥ
श्रुष्टीवाम् śruṣṭīvām
Locative श्रुष्टीवि śruṣṭīvi
श्रुष्टीवोः śruṣṭīvoḥ
श्रुष्टीवासु śruṣṭīvāsu