| Singular | Dual | Plural |
Nominativo |
श्रुष्टीवाः
śruṣṭīvāḥ
|
श्रुष्टीवौ
śruṣṭīvau
|
श्रुष्टीवाः
śruṣṭīvāḥ
|
Vocativo |
श्रुष्टीवाः
śruṣṭīvāḥ
|
श्रुष्टीवौ
śruṣṭīvau
|
श्रुष्टीवाः
śruṣṭīvāḥ
|
Acusativo |
श्रुष्टीवाम्
śruṣṭīvām
|
श्रुष्टीवौ
śruṣṭīvau
|
श्रुष्टीवः
śruṣṭīvaḥ
|
Instrumental |
श्रुष्टीवा
śruṣṭīvā
|
श्रुष्टीवाभ्याम्
śruṣṭīvābhyām
|
श्रुष्टीवाभिः
śruṣṭīvābhiḥ
|
Dativo |
श्रुष्टीवे
śruṣṭīve
|
श्रुष्टीवाभ्याम्
śruṣṭīvābhyām
|
श्रुष्टीवाभ्यः
śruṣṭīvābhyaḥ
|
Ablativo |
श्रुष्टीवः
śruṣṭīvaḥ
|
श्रुष्टीवाभ्याम्
śruṣṭīvābhyām
|
श्रुष्टीवाभ्यः
śruṣṭīvābhyaḥ
|
Genitivo |
श्रुष्टीवः
śruṣṭīvaḥ
|
श्रुष्टीवोः
śruṣṭīvoḥ
|
श्रुष्टीवाम्
śruṣṭīvām
|
Locativo |
श्रुष्टीवि
śruṣṭīvi
|
श्रुष्टीवोः
śruṣṭīvoḥ
|
श्रुष्टीवासु
śruṣṭīvāsu
|