Sanskrit tools

Sanskrit declension


Declension of श्रेटी śreṭī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative श्रेटी śreṭī
श्रेट्यौ śreṭyau
श्रेट्यः śreṭyaḥ
Vocative श्रेटि śreṭi
श्रेट्यौ śreṭyau
श्रेट्यः śreṭyaḥ
Accusative श्रेटीम् śreṭīm
श्रेट्यौ śreṭyau
श्रेटीः śreṭīḥ
Instrumental श्रेट्या śreṭyā
श्रेटीभ्याम् śreṭībhyām
श्रेटीभिः śreṭībhiḥ
Dative श्रेट्यै śreṭyai
श्रेटीभ्याम् śreṭībhyām
श्रेटीभ्यः śreṭībhyaḥ
Ablative श्रेट्याः śreṭyāḥ
श्रेटीभ्याम् śreṭībhyām
श्रेटीभ्यः śreṭībhyaḥ
Genitive श्रेट्याः śreṭyāḥ
श्रेट्योः śreṭyoḥ
श्रेटीनाम् śreṭīnām
Locative श्रेट्याम् śreṭyām
श्रेट्योः śreṭyoḥ
श्रेटीषु śreṭīṣu