Sanskrit tools

Sanskrit declension


Declension of श्रेणि śreṇi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेणिः śreṇiḥ
श्रेणी śreṇī
श्रेणयः śreṇayaḥ
Vocative श्रेणे śreṇe
श्रेणी śreṇī
श्रेणयः śreṇayaḥ
Accusative श्रेणिम् śreṇim
श्रेणी śreṇī
श्रेणीः śreṇīḥ
Instrumental श्रेण्या śreṇyā
श्रेणिभ्याम् śreṇibhyām
श्रेणिभिः śreṇibhiḥ
Dative श्रेणये śreṇaye
श्रेण्यै śreṇyai
श्रेणिभ्याम् śreṇibhyām
श्रेणिभ्यः śreṇibhyaḥ
Ablative श्रेणेः śreṇeḥ
श्रेण्याः śreṇyāḥ
श्रेणिभ्याम् śreṇibhyām
श्रेणिभ्यः śreṇibhyaḥ
Genitive श्रेणेः śreṇeḥ
श्रेण्याः śreṇyāḥ
श्रेण्योः śreṇyoḥ
श्रेणीनाम् śreṇīnām
Locative श्रेणौ śreṇau
श्रेण्याम् śreṇyām
श्रेण्योः śreṇyoḥ
श्रेणिषु śreṇiṣu