Singular | Dual | Plural | |
Nominativo |
श्रेणिः
śreṇiḥ |
श्रेणी
śreṇī |
श्रेणयः
śreṇayaḥ |
Vocativo |
श्रेणे
śreṇe |
श्रेणी
śreṇī |
श्रेणयः
śreṇayaḥ |
Acusativo |
श्रेणिम्
śreṇim |
श्रेणी
śreṇī |
श्रेणीः
śreṇīḥ |
Instrumental |
श्रेण्या
śreṇyā |
श्रेणिभ्याम्
śreṇibhyām |
श्रेणिभिः
śreṇibhiḥ |
Dativo |
श्रेणये
śreṇaye श्रेण्यै śreṇyai |
श्रेणिभ्याम्
śreṇibhyām |
श्रेणिभ्यः
śreṇibhyaḥ |
Ablativo |
श्रेणेः
śreṇeḥ श्रेण्याः śreṇyāḥ |
श्रेणिभ्याम्
śreṇibhyām |
श्रेणिभ्यः
śreṇibhyaḥ |
Genitivo |
श्रेणेः
śreṇeḥ श्रेण्याः śreṇyāḥ |
श्रेण्योः
śreṇyoḥ |
श्रेणीनाम्
śreṇīnām |
Locativo |
श्रेणौ
śreṇau श्रेण्याम् śreṇyām |
श्रेण्योः
śreṇyoḥ |
श्रेणिषु
śreṇiṣu |