Sanskrit tools

Sanskrit declension


Declension of श्रेणिकृता śreṇikṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेणिकृता śreṇikṛtā
श्रेणिकृते śreṇikṛte
श्रेणिकृताः śreṇikṛtāḥ
Vocative श्रेणिकृते śreṇikṛte
श्रेणिकृते śreṇikṛte
श्रेणिकृताः śreṇikṛtāḥ
Accusative श्रेणिकृताम् śreṇikṛtām
श्रेणिकृते śreṇikṛte
श्रेणिकृताः śreṇikṛtāḥ
Instrumental श्रेणिकृतया śreṇikṛtayā
श्रेणिकृताभ्याम् śreṇikṛtābhyām
श्रेणिकृताभिः śreṇikṛtābhiḥ
Dative श्रेणिकृतायै śreṇikṛtāyai
श्रेणिकृताभ्याम् śreṇikṛtābhyām
श्रेणिकृताभ्यः śreṇikṛtābhyaḥ
Ablative श्रेणिकृतायाः śreṇikṛtāyāḥ
श्रेणिकृताभ्याम् śreṇikṛtābhyām
श्रेणिकृताभ्यः śreṇikṛtābhyaḥ
Genitive श्रेणिकृतायाः śreṇikṛtāyāḥ
श्रेणिकृतयोः śreṇikṛtayoḥ
श्रेणिकृतानाम् śreṇikṛtānām
Locative श्रेणिकृतायाम् śreṇikṛtāyām
श्रेणिकृतयोः śreṇikṛtayoḥ
श्रेणिकृतासु śreṇikṛtāsu