| Singular | Dual | Plural |
Nominativo |
श्रेणिकृता
śreṇikṛtā
|
श्रेणिकृते
śreṇikṛte
|
श्रेणिकृताः
śreṇikṛtāḥ
|
Vocativo |
श्रेणिकृते
śreṇikṛte
|
श्रेणिकृते
śreṇikṛte
|
श्रेणिकृताः
śreṇikṛtāḥ
|
Acusativo |
श्रेणिकृताम्
śreṇikṛtām
|
श्रेणिकृते
śreṇikṛte
|
श्रेणिकृताः
śreṇikṛtāḥ
|
Instrumental |
श्रेणिकृतया
śreṇikṛtayā
|
श्रेणिकृताभ्याम्
śreṇikṛtābhyām
|
श्रेणिकृताभिः
śreṇikṛtābhiḥ
|
Dativo |
श्रेणिकृतायै
śreṇikṛtāyai
|
श्रेणिकृताभ्याम्
śreṇikṛtābhyām
|
श्रेणिकृताभ्यः
śreṇikṛtābhyaḥ
|
Ablativo |
श्रेणिकृतायाः
śreṇikṛtāyāḥ
|
श्रेणिकृताभ्याम्
śreṇikṛtābhyām
|
श्रेणिकृताभ्यः
śreṇikṛtābhyaḥ
|
Genitivo |
श्रेणिकृतायाः
śreṇikṛtāyāḥ
|
श्रेणिकृतयोः
śreṇikṛtayoḥ
|
श्रेणिकृतानाम्
śreṇikṛtānām
|
Locativo |
श्रेणिकृतायाम्
śreṇikṛtāyām
|
श्रेणिकृतयोः
śreṇikṛtayoḥ
|
श्रेणिकृतासु
śreṇikṛtāsu
|