| Singular | Dual | Plural |
Nominative |
श्रेणिदती
śreṇidatī
|
श्रेणिदत्यौ
śreṇidatyau
|
श्रेणिदत्यः
śreṇidatyaḥ
|
Vocative |
श्रेणिदति
śreṇidati
|
श्रेणिदत्यौ
śreṇidatyau
|
श्रेणिदत्यः
śreṇidatyaḥ
|
Accusative |
श्रेणिदतीम्
śreṇidatīm
|
श्रेणिदत्यौ
śreṇidatyau
|
श्रेणिदतीः
śreṇidatīḥ
|
Instrumental |
श्रेणिदत्या
śreṇidatyā
|
श्रेणिदतीभ्याम्
śreṇidatībhyām
|
श्रेणिदतीभिः
śreṇidatībhiḥ
|
Dative |
श्रेणिदत्यै
śreṇidatyai
|
श्रेणिदतीभ्याम्
śreṇidatībhyām
|
श्रेणिदतीभ्यः
śreṇidatībhyaḥ
|
Ablative |
श्रेणिदत्याः
śreṇidatyāḥ
|
श्रेणिदतीभ्याम्
śreṇidatībhyām
|
श्रेणिदतीभ्यः
śreṇidatībhyaḥ
|
Genitive |
श्रेणिदत्याः
śreṇidatyāḥ
|
श्रेणिदत्योः
śreṇidatyoḥ
|
श्रेणिदतीनाम्
śreṇidatīnām
|
Locative |
श्रेणिदत्याम्
śreṇidatyām
|
श्रेणिदत्योः
śreṇidatyoḥ
|
श्रेणिदतीषु
śreṇidatīṣu
|