Sanskrit tools

Sanskrit declension


Declension of श्रेणिदती śreṇidatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative श्रेणिदती śreṇidatī
श्रेणिदत्यौ śreṇidatyau
श्रेणिदत्यः śreṇidatyaḥ
Vocative श्रेणिदति śreṇidati
श्रेणिदत्यौ śreṇidatyau
श्रेणिदत्यः śreṇidatyaḥ
Accusative श्रेणिदतीम् śreṇidatīm
श्रेणिदत्यौ śreṇidatyau
श्रेणिदतीः śreṇidatīḥ
Instrumental श्रेणिदत्या śreṇidatyā
श्रेणिदतीभ्याम् śreṇidatībhyām
श्रेणिदतीभिः śreṇidatībhiḥ
Dative श्रेणिदत्यै śreṇidatyai
श्रेणिदतीभ्याम् śreṇidatībhyām
श्रेणिदतीभ्यः śreṇidatībhyaḥ
Ablative श्रेणिदत्याः śreṇidatyāḥ
श्रेणिदतीभ्याम् śreṇidatībhyām
श्रेणिदतीभ्यः śreṇidatībhyaḥ
Genitive श्रेणिदत्याः śreṇidatyāḥ
श्रेणिदत्योः śreṇidatyoḥ
श्रेणिदतीनाम् śreṇidatīnām
Locative श्रेणिदत्याम् śreṇidatyām
श्रेणिदत्योः śreṇidatyoḥ
श्रेणिदतीषु śreṇidatīṣu