Sanskrit tools

Sanskrit declension


Declension of श्रेणिबद्धा śreṇibaddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेणिबद्धा śreṇibaddhā
श्रेणिबद्धे śreṇibaddhe
श्रेणिबद्धाः śreṇibaddhāḥ
Vocative श्रेणिबद्धे śreṇibaddhe
श्रेणिबद्धे śreṇibaddhe
श्रेणिबद्धाः śreṇibaddhāḥ
Accusative श्रेणिबद्धाम् śreṇibaddhām
श्रेणिबद्धे śreṇibaddhe
श्रेणिबद्धाः śreṇibaddhāḥ
Instrumental श्रेणिबद्धया śreṇibaddhayā
श्रेणिबद्धाभ्याम् śreṇibaddhābhyām
श्रेणिबद्धाभिः śreṇibaddhābhiḥ
Dative श्रेणिबद्धायै śreṇibaddhāyai
श्रेणिबद्धाभ्याम् śreṇibaddhābhyām
श्रेणिबद्धाभ्यः śreṇibaddhābhyaḥ
Ablative श्रेणिबद्धायाः śreṇibaddhāyāḥ
श्रेणिबद्धाभ्याम् śreṇibaddhābhyām
श्रेणिबद्धाभ्यः śreṇibaddhābhyaḥ
Genitive श्रेणिबद्धायाः śreṇibaddhāyāḥ
श्रेणिबद्धयोः śreṇibaddhayoḥ
श्रेणिबद्धानाम् śreṇibaddhānām
Locative श्रेणिबद्धायाम् śreṇibaddhāyām
श्रेणिबद्धयोः śreṇibaddhayoḥ
श्रेणिबद्धासु śreṇibaddhāsu