| Singular | Dual | Plural |
Nominativo |
श्रेणिबद्धा
śreṇibaddhā
|
श्रेणिबद्धे
śreṇibaddhe
|
श्रेणिबद्धाः
śreṇibaddhāḥ
|
Vocativo |
श्रेणिबद्धे
śreṇibaddhe
|
श्रेणिबद्धे
śreṇibaddhe
|
श्रेणिबद्धाः
śreṇibaddhāḥ
|
Acusativo |
श्रेणिबद्धाम्
śreṇibaddhām
|
श्रेणिबद्धे
śreṇibaddhe
|
श्रेणिबद्धाः
śreṇibaddhāḥ
|
Instrumental |
श्रेणिबद्धया
śreṇibaddhayā
|
श्रेणिबद्धाभ्याम्
śreṇibaddhābhyām
|
श्रेणिबद्धाभिः
śreṇibaddhābhiḥ
|
Dativo |
श्रेणिबद्धायै
śreṇibaddhāyai
|
श्रेणिबद्धाभ्याम्
śreṇibaddhābhyām
|
श्रेणिबद्धाभ्यः
śreṇibaddhābhyaḥ
|
Ablativo |
श्रेणिबद्धायाः
śreṇibaddhāyāḥ
|
श्रेणिबद्धाभ्याम्
śreṇibaddhābhyām
|
श्रेणिबद्धाभ्यः
śreṇibaddhābhyaḥ
|
Genitivo |
श्रेणिबद्धायाः
śreṇibaddhāyāḥ
|
श्रेणिबद्धयोः
śreṇibaddhayoḥ
|
श्रेणिबद्धानाम्
śreṇibaddhānām
|
Locativo |
श्रेणिबद्धायाम्
śreṇibaddhāyām
|
श्रेणिबद्धयोः
śreṇibaddhayoḥ
|
श्रेणिबद्धासु
śreṇibaddhāsu
|