Sanskrit tools

Sanskrit declension


Declension of श्रेणिस्थान śreṇisthāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेणिस्थानम् śreṇisthānam
श्रेणिस्थाने śreṇisthāne
श्रेणिस्थानानि śreṇisthānāni
Vocative श्रेणिस्थान śreṇisthāna
श्रेणिस्थाने śreṇisthāne
श्रेणिस्थानानि śreṇisthānāni
Accusative श्रेणिस्थानम् śreṇisthānam
श्रेणिस्थाने śreṇisthāne
श्रेणिस्थानानि śreṇisthānāni
Instrumental श्रेणिस्थानेन śreṇisthānena
श्रेणिस्थानाभ्याम् śreṇisthānābhyām
श्रेणिस्थानैः śreṇisthānaiḥ
Dative श्रेणिस्थानाय śreṇisthānāya
श्रेणिस्थानाभ्याम् śreṇisthānābhyām
श्रेणिस्थानेभ्यः śreṇisthānebhyaḥ
Ablative श्रेणिस्थानात् śreṇisthānāt
श्रेणिस्थानाभ्याम् śreṇisthānābhyām
श्रेणिस्थानेभ्यः śreṇisthānebhyaḥ
Genitive श्रेणिस्थानस्य śreṇisthānasya
श्रेणिस्थानयोः śreṇisthānayoḥ
श्रेणिस्थानानाम् śreṇisthānānām
Locative श्रेणिस्थाने śreṇisthāne
श्रेणिस्थानयोः śreṇisthānayoḥ
श्रेणिस्थानेषु śreṇisthāneṣu