| Singular | Dual | Plural |
Nominativo |
श्रेणिस्थानम्
śreṇisthānam
|
श्रेणिस्थाने
śreṇisthāne
|
श्रेणिस्थानानि
śreṇisthānāni
|
Vocativo |
श्रेणिस्थान
śreṇisthāna
|
श्रेणिस्थाने
śreṇisthāne
|
श्रेणिस्थानानि
śreṇisthānāni
|
Acusativo |
श्रेणिस्थानम्
śreṇisthānam
|
श्रेणिस्थाने
śreṇisthāne
|
श्रेणिस्थानानि
śreṇisthānāni
|
Instrumental |
श्रेणिस्थानेन
śreṇisthānena
|
श्रेणिस्थानाभ्याम्
śreṇisthānābhyām
|
श्रेणिस्थानैः
śreṇisthānaiḥ
|
Dativo |
श्रेणिस्थानाय
śreṇisthānāya
|
श्रेणिस्थानाभ्याम्
śreṇisthānābhyām
|
श्रेणिस्थानेभ्यः
śreṇisthānebhyaḥ
|
Ablativo |
श्रेणिस्थानात्
śreṇisthānāt
|
श्रेणिस्थानाभ्याम्
śreṇisthānābhyām
|
श्रेणिस्थानेभ्यः
śreṇisthānebhyaḥ
|
Genitivo |
श्रेणिस्थानस्य
śreṇisthānasya
|
श्रेणिस्थानयोः
śreṇisthānayoḥ
|
श्रेणिस्थानानाम्
śreṇisthānānām
|
Locativo |
श्रेणिस्थाने
śreṇisthāne
|
श्रेणिस्थानयोः
śreṇisthānayoḥ
|
श्रेणिस्थानेषु
śreṇisthāneṣu
|