Sanskrit tools

Sanskrit declension


Declension of श्रेणीभूता śreṇībhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेणीभूता śreṇībhūtā
श्रेणीभूते śreṇībhūte
श्रेणीभूताः śreṇībhūtāḥ
Vocative श्रेणीभूते śreṇībhūte
श्रेणीभूते śreṇībhūte
श्रेणीभूताः śreṇībhūtāḥ
Accusative श्रेणीभूताम् śreṇībhūtām
श्रेणीभूते śreṇībhūte
श्रेणीभूताः śreṇībhūtāḥ
Instrumental श्रेणीभूतया śreṇībhūtayā
श्रेणीभूताभ्याम् śreṇībhūtābhyām
श्रेणीभूताभिः śreṇībhūtābhiḥ
Dative श्रेणीभूतायै śreṇībhūtāyai
श्रेणीभूताभ्याम् śreṇībhūtābhyām
श्रेणीभूताभ्यः śreṇībhūtābhyaḥ
Ablative श्रेणीभूतायाः śreṇībhūtāyāḥ
श्रेणीभूताभ्याम् śreṇībhūtābhyām
श्रेणीभूताभ्यः śreṇībhūtābhyaḥ
Genitive श्रेणीभूतायाः śreṇībhūtāyāḥ
श्रेणीभूतयोः śreṇībhūtayoḥ
श्रेणीभूतानाम् śreṇībhūtānām
Locative श्रेणीभूतायाम् śreṇībhūtāyām
श्रेणीभूतयोः śreṇībhūtayoḥ
श्रेणीभूतासु śreṇībhūtāsu