| Singular | Dual | Plural |
Nominativo |
श्रेणीभूता
śreṇībhūtā
|
श्रेणीभूते
śreṇībhūte
|
श्रेणीभूताः
śreṇībhūtāḥ
|
Vocativo |
श्रेणीभूते
śreṇībhūte
|
श्रेणीभूते
śreṇībhūte
|
श्रेणीभूताः
śreṇībhūtāḥ
|
Acusativo |
श्रेणीभूताम्
śreṇībhūtām
|
श्रेणीभूते
śreṇībhūte
|
श्रेणीभूताः
śreṇībhūtāḥ
|
Instrumental |
श्रेणीभूतया
śreṇībhūtayā
|
श्रेणीभूताभ्याम्
śreṇībhūtābhyām
|
श्रेणीभूताभिः
śreṇībhūtābhiḥ
|
Dativo |
श्रेणीभूतायै
śreṇībhūtāyai
|
श्रेणीभूताभ्याम्
śreṇībhūtābhyām
|
श्रेणीभूताभ्यः
śreṇībhūtābhyaḥ
|
Ablativo |
श्रेणीभूतायाः
śreṇībhūtāyāḥ
|
श्रेणीभूताभ्याम्
śreṇībhūtābhyām
|
श्रेणीभूताभ्यः
śreṇībhūtābhyaḥ
|
Genitivo |
श्रेणीभूतायाः
śreṇībhūtāyāḥ
|
श्रेणीभूतयोः
śreṇībhūtayoḥ
|
श्रेणीभूतानाम्
śreṇībhūtānām
|
Locativo |
श्रेणीभूतायाम्
śreṇībhūtāyām
|
श्रेणीभूतयोः
śreṇībhūtayoḥ
|
श्रेणीभूतासु
śreṇībhūtāsu
|