Singular | Dual | Plural | |
Nominative |
श्रेधी
średhī |
श्रेध्यौ
średhyau |
श्रेध्यः
średhyaḥ |
Vocative |
श्रेधि
średhi |
श्रेध्यौ
średhyau |
श्रेध्यः
średhyaḥ |
Accusative |
श्रेधीम्
średhīm |
श्रेध्यौ
średhyau |
श्रेधीः
średhīḥ |
Instrumental |
श्रेध्या
średhyā |
श्रेधीभ्याम्
średhībhyām |
श्रेधीभिः
średhībhiḥ |
Dative |
श्रेध्यै
średhyai |
श्रेधीभ्याम्
średhībhyām |
श्रेधीभ्यः
średhībhyaḥ |
Ablative |
श्रेध्याः
średhyāḥ |
श्रेधीभ्याम्
średhībhyām |
श्रेधीभ्यः
średhībhyaḥ |
Genitive |
श्रेध्याः
średhyāḥ |
श्रेध्योः
średhyoḥ |
श्रेधीनाम्
średhīnām |
Locative |
श्रेध्याम्
średhyām |
श्रेध्योः
średhyoḥ |
श्रेधीषु
średhīṣu |