Sanskrit tools

Sanskrit declension


Declension of श्रेधीव्यवहार średhīvyavahāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेधीव्यवहारः średhīvyavahāraḥ
श्रेधीव्यवहारौ średhīvyavahārau
श्रेधीव्यवहाराः średhīvyavahārāḥ
Vocative श्रेधीव्यवहार średhīvyavahāra
श्रेधीव्यवहारौ średhīvyavahārau
श्रेधीव्यवहाराः średhīvyavahārāḥ
Accusative श्रेधीव्यवहारम् średhīvyavahāram
श्रेधीव्यवहारौ średhīvyavahārau
श्रेधीव्यवहारान् średhīvyavahārān
Instrumental श्रेधीव्यवहारेण średhīvyavahāreṇa
श्रेधीव्यवहाराभ्याम् średhīvyavahārābhyām
श्रेधीव्यवहारैः średhīvyavahāraiḥ
Dative श्रेधीव्यवहाराय średhīvyavahārāya
श्रेधीव्यवहाराभ्याम् średhīvyavahārābhyām
श्रेधीव्यवहारेभ्यः średhīvyavahārebhyaḥ
Ablative श्रेधीव्यवहारात् średhīvyavahārāt
श्रेधीव्यवहाराभ्याम् średhīvyavahārābhyām
श्रेधीव्यवहारेभ्यः średhīvyavahārebhyaḥ
Genitive श्रेधीव्यवहारस्य średhīvyavahārasya
श्रेधीव्यवहारयोः średhīvyavahārayoḥ
श्रेधीव्यवहाराणाम् średhīvyavahārāṇām
Locative श्रेधीव्यवहारे średhīvyavahāre
श्रेधीव्यवहारयोः średhīvyavahārayoḥ
श्रेधीव्यवहारेषु średhīvyavahāreṣu