| Singular | Dual | Plural |
Nominativo |
श्रेधीव्यवहारः
średhīvyavahāraḥ
|
श्रेधीव्यवहारौ
średhīvyavahārau
|
श्रेधीव्यवहाराः
średhīvyavahārāḥ
|
Vocativo |
श्रेधीव्यवहार
średhīvyavahāra
|
श्रेधीव्यवहारौ
średhīvyavahārau
|
श्रेधीव्यवहाराः
średhīvyavahārāḥ
|
Acusativo |
श्रेधीव्यवहारम्
średhīvyavahāram
|
श्रेधीव्यवहारौ
średhīvyavahārau
|
श्रेधीव्यवहारान्
średhīvyavahārān
|
Instrumental |
श्रेधीव्यवहारेण
średhīvyavahāreṇa
|
श्रेधीव्यवहाराभ्याम्
średhīvyavahārābhyām
|
श्रेधीव्यवहारैः
średhīvyavahāraiḥ
|
Dativo |
श्रेधीव्यवहाराय
średhīvyavahārāya
|
श्रेधीव्यवहाराभ्याम्
średhīvyavahārābhyām
|
श्रेधीव्यवहारेभ्यः
średhīvyavahārebhyaḥ
|
Ablativo |
श्रेधीव्यवहारात्
średhīvyavahārāt
|
श्रेधीव्यवहाराभ्याम्
średhīvyavahārābhyām
|
श्रेधीव्यवहारेभ्यः
średhīvyavahārebhyaḥ
|
Genitivo |
श्रेधीव्यवहारस्य
średhīvyavahārasya
|
श्रेधीव्यवहारयोः
średhīvyavahārayoḥ
|
श्रेधीव्यवहाराणाम्
średhīvyavahārāṇām
|
Locativo |
श्रेधीव्यवहारे
średhīvyavahāre
|
श्रेधीव्यवहारयोः
średhīvyavahārayoḥ
|
श्रेधीव्यवहारेषु
średhīvyavahāreṣu
|