Singular | Dual | Plural | |
Nominative |
श्रेमा
śremā |
श्रेमाणौ
śremāṇau |
श्रेमाणः
śremāṇaḥ |
Vocative |
श्रेमन्
śreman |
श्रेमाणौ
śremāṇau |
श्रेमाणः
śremāṇaḥ |
Accusative |
श्रेमाणम्
śremāṇam |
श्रेमाणौ
śremāṇau |
श्रेम्णः
śremṇaḥ |
Instrumental |
श्रेम्णा
śremṇā |
श्रेमभ्याम्
śremabhyām |
श्रेमभिः
śremabhiḥ |
Dative |
श्रेम्णे
śremṇe |
श्रेमभ्याम्
śremabhyām |
श्रेमभ्यः
śremabhyaḥ |
Ablative |
श्रेम्णः
śremṇaḥ |
श्रेमभ्याम्
śremabhyām |
श्रेमभ्यः
śremabhyaḥ |
Genitive |
श्रेम्णः
śremṇaḥ |
श्रेम्णोः
śremṇoḥ |
श्रेम्णाम्
śremṇām |
Locative |
श्रेम्णि
śremṇi श्रेमणि śremaṇi |
श्रेम्णोः
śremṇoḥ |
श्रेमसु
śremasu |