Singular | Dual | Plural | |
Nominativo |
श्रेमा
śremā |
श्रेमाणौ
śremāṇau |
श्रेमाणः
śremāṇaḥ |
Vocativo |
श्रेमन्
śreman |
श्रेमाणौ
śremāṇau |
श्रेमाणः
śremāṇaḥ |
Acusativo |
श्रेमाणम्
śremāṇam |
श्रेमाणौ
śremāṇau |
श्रेम्णः
śremṇaḥ |
Instrumental |
श्रेम्णा
śremṇā |
श्रेमभ्याम्
śremabhyām |
श्रेमभिः
śremabhiḥ |
Dativo |
श्रेम्णे
śremṇe |
श्रेमभ्याम्
śremabhyām |
श्रेमभ्यः
śremabhyaḥ |
Ablativo |
श्रेम्णः
śremṇaḥ |
श्रेमभ्याम्
śremabhyām |
श्रेमभ्यः
śremabhyaḥ |
Genitivo |
श्रेम्णः
śremṇaḥ |
श्रेम्णोः
śremṇoḥ |
श्रेम्णाम्
śremṇām |
Locativo |
श्रेम्णि
śremṇi श्रेमणि śremaṇi |
श्रेम्णोः
śremṇoḥ |
श्रेमसु
śremasu |