Singular | Dual | Plural | |
Nominative |
श्रेयसी
śreyasī |
श्रेयस्यौ
śreyasyau |
श्रेयस्यः
śreyasyaḥ |
Vocative |
श्रेयसि
śreyasi |
श्रेयस्यौ
śreyasyau |
श्रेयस्यः
śreyasyaḥ |
Accusative |
श्रेयसीम्
śreyasīm |
श्रेयस्यौ
śreyasyau |
श्रेयसीः
śreyasīḥ |
Instrumental |
श्रेयस्या
śreyasyā |
श्रेयसीभ्याम्
śreyasībhyām |
श्रेयसीभिः
śreyasībhiḥ |
Dative |
श्रेयस्यै
śreyasyai |
श्रेयसीभ्याम्
śreyasībhyām |
श्रेयसीभ्यः
śreyasībhyaḥ |
Ablative |
श्रेयस्याः
śreyasyāḥ |
श्रेयसीभ्याम्
śreyasībhyām |
श्रेयसीभ्यः
śreyasībhyaḥ |
Genitive |
श्रेयस्याः
śreyasyāḥ |
श्रेयस्योः
śreyasyoḥ |
श्रेयसीनाम्
śreyasīnām |
Locative |
श्रेयस्याम्
śreyasyām |
श्रेयस्योः
śreyasyoḥ |
श्रेयसीषु
śreyasīṣu |