Sanskrit tools

Sanskrit declension


Declension of श्रेयस्करभाष्य śreyaskarabhāṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेयस्करभाष्यम् śreyaskarabhāṣyam
श्रेयस्करभाष्ये śreyaskarabhāṣye
श्रेयस्करभाष्याणि śreyaskarabhāṣyāṇi
Vocative श्रेयस्करभाष्य śreyaskarabhāṣya
श्रेयस्करभाष्ये śreyaskarabhāṣye
श्रेयस्करभाष्याणि śreyaskarabhāṣyāṇi
Accusative श्रेयस्करभाष्यम् śreyaskarabhāṣyam
श्रेयस्करभाष्ये śreyaskarabhāṣye
श्रेयस्करभाष्याणि śreyaskarabhāṣyāṇi
Instrumental श्रेयस्करभाष्येण śreyaskarabhāṣyeṇa
श्रेयस्करभाष्याभ्याम् śreyaskarabhāṣyābhyām
श्रेयस्करभाष्यैः śreyaskarabhāṣyaiḥ
Dative श्रेयस्करभाष्याय śreyaskarabhāṣyāya
श्रेयस्करभाष्याभ्याम् śreyaskarabhāṣyābhyām
श्रेयस्करभाष्येभ्यः śreyaskarabhāṣyebhyaḥ
Ablative श्रेयस्करभाष्यात् śreyaskarabhāṣyāt
श्रेयस्करभाष्याभ्याम् śreyaskarabhāṣyābhyām
श्रेयस्करभाष्येभ्यः śreyaskarabhāṣyebhyaḥ
Genitive श्रेयस्करभाष्यस्य śreyaskarabhāṣyasya
श्रेयस्करभाष्ययोः śreyaskarabhāṣyayoḥ
श्रेयस्करभाष्याणाम् śreyaskarabhāṣyāṇām
Locative श्रेयस्करभाष्ये śreyaskarabhāṣye
श्रेयस्करभाष्ययोः śreyaskarabhāṣyayoḥ
श्रेयस्करभाष्येषु śreyaskarabhāṣyeṣu