| Singular | Dual | Plural |
Nominativo |
श्रेयस्करभाष्यम्
śreyaskarabhāṣyam
|
श्रेयस्करभाष्ये
śreyaskarabhāṣye
|
श्रेयस्करभाष्याणि
śreyaskarabhāṣyāṇi
|
Vocativo |
श्रेयस्करभाष्य
śreyaskarabhāṣya
|
श्रेयस्करभाष्ये
śreyaskarabhāṣye
|
श्रेयस्करभाष्याणि
śreyaskarabhāṣyāṇi
|
Acusativo |
श्रेयस्करभाष्यम्
śreyaskarabhāṣyam
|
श्रेयस्करभाष्ये
śreyaskarabhāṣye
|
श्रेयस्करभाष्याणि
śreyaskarabhāṣyāṇi
|
Instrumental |
श्रेयस्करभाष्येण
śreyaskarabhāṣyeṇa
|
श्रेयस्करभाष्याभ्याम्
śreyaskarabhāṣyābhyām
|
श्रेयस्करभाष्यैः
śreyaskarabhāṣyaiḥ
|
Dativo |
श्रेयस्करभाष्याय
śreyaskarabhāṣyāya
|
श्रेयस्करभाष्याभ्याम्
śreyaskarabhāṣyābhyām
|
श्रेयस्करभाष्येभ्यः
śreyaskarabhāṣyebhyaḥ
|
Ablativo |
श्रेयस्करभाष्यात्
śreyaskarabhāṣyāt
|
श्रेयस्करभाष्याभ्याम्
śreyaskarabhāṣyābhyām
|
श्रेयस्करभाष्येभ्यः
śreyaskarabhāṣyebhyaḥ
|
Genitivo |
श्रेयस्करभाष्यस्य
śreyaskarabhāṣyasya
|
श्रेयस्करभाष्ययोः
śreyaskarabhāṣyayoḥ
|
श्रेयस्करभाष्याणाम्
śreyaskarabhāṣyāṇām
|
Locativo |
श्रेयस्करभाष्ये
śreyaskarabhāṣye
|
श्रेयस्करभाष्ययोः
śreyaskarabhāṣyayoḥ
|
श्रेयस्करभाष्येषु
śreyaskarabhāṣyeṣu
|