Sanskrit tools

Sanskrit declension


Declension of श्रेयःकेता śreyaḥketā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेयःकेता śreyaḥketā
श्रेयःकेते śreyaḥkete
श्रेयःकेताः śreyaḥketāḥ
Vocative श्रेयःकेते śreyaḥkete
श्रेयःकेते śreyaḥkete
श्रेयःकेताः śreyaḥketāḥ
Accusative श्रेयःकेताम् śreyaḥketām
श्रेयःकेते śreyaḥkete
श्रेयःकेताः śreyaḥketāḥ
Instrumental श्रेयःकेतया śreyaḥketayā
श्रेयःकेताभ्याम् śreyaḥketābhyām
श्रेयःकेताभिः śreyaḥketābhiḥ
Dative श्रेयःकेतायै śreyaḥketāyai
श्रेयःकेताभ्याम् śreyaḥketābhyām
श्रेयःकेताभ्यः śreyaḥketābhyaḥ
Ablative श्रेयःकेतायाः śreyaḥketāyāḥ
श्रेयःकेताभ्याम् śreyaḥketābhyām
श्रेयःकेताभ्यः śreyaḥketābhyaḥ
Genitive श्रेयःकेतायाः śreyaḥketāyāḥ
श्रेयःकेतयोः śreyaḥketayoḥ
श्रेयःकेतानाम् śreyaḥketānām
Locative श्रेयःकेतायाम् śreyaḥketāyām
श्रेयःकेतयोः śreyaḥketayoḥ
श्रेयःकेतासु śreyaḥketāsu