| Singular | Dual | Plural |
Nominativo |
श्रेयःकेता
śreyaḥketā
|
श्रेयःकेते
śreyaḥkete
|
श्रेयःकेताः
śreyaḥketāḥ
|
Vocativo |
श्रेयःकेते
śreyaḥkete
|
श्रेयःकेते
śreyaḥkete
|
श्रेयःकेताः
śreyaḥketāḥ
|
Acusativo |
श्रेयःकेताम्
śreyaḥketām
|
श्रेयःकेते
śreyaḥkete
|
श्रेयःकेताः
śreyaḥketāḥ
|
Instrumental |
श्रेयःकेतया
śreyaḥketayā
|
श्रेयःकेताभ्याम्
śreyaḥketābhyām
|
श्रेयःकेताभिः
śreyaḥketābhiḥ
|
Dativo |
श्रेयःकेतायै
śreyaḥketāyai
|
श्रेयःकेताभ्याम्
śreyaḥketābhyām
|
श्रेयःकेताभ्यः
śreyaḥketābhyaḥ
|
Ablativo |
श्रेयःकेतायाः
śreyaḥketāyāḥ
|
श्रेयःकेताभ्याम्
śreyaḥketābhyām
|
श्रेयःकेताभ्यः
śreyaḥketābhyaḥ
|
Genitivo |
श्रेयःकेतायाः
śreyaḥketāyāḥ
|
श्रेयःकेतयोः
śreyaḥketayoḥ
|
श्रेयःकेतानाम्
śreyaḥketānām
|
Locativo |
श्रेयःकेतायाम्
śreyaḥketāyām
|
श्रेयःकेतयोः
śreyaḥketayoḥ
|
श्रेयःकेतासु
śreyaḥketāsu
|