Singular | Dual | Plural | |
Nominative |
श्रेयोभिकाङ्क्षि
śreyobhikāṅkṣi |
श्रेयोभिकाङ्क्षिणी
śreyobhikāṅkṣiṇī |
श्रेयोभिकाङ्क्षीणि
śreyobhikāṅkṣīṇi |
Vocative |
श्रेयोभिकाङ्क्षि
śreyobhikāṅkṣi श्रेयोभिकाङ्क्षिन् śreyobhikāṅkṣin |
श्रेयोभिकाङ्क्षिणी
śreyobhikāṅkṣiṇī |
श्रेयोभिकाङ्क्षीणि
śreyobhikāṅkṣīṇi |
Accusative |
श्रेयोभिकाङ्क्षि
śreyobhikāṅkṣi |
श्रेयोभिकाङ्क्षिणी
śreyobhikāṅkṣiṇī |
श्रेयोभिकाङ्क्षीणि
śreyobhikāṅkṣīṇi |
Instrumental |
श्रेयोभिकाङ्क्षिणा
śreyobhikāṅkṣiṇā |
श्रेयोभिकाङ्क्षिभ्याम्
śreyobhikāṅkṣibhyām |
श्रेयोभिकाङ्क्षिभिः
śreyobhikāṅkṣibhiḥ |
Dative |
श्रेयोभिकाङ्क्षिणे
śreyobhikāṅkṣiṇe |
श्रेयोभिकाङ्क्षिभ्याम्
śreyobhikāṅkṣibhyām |
श्रेयोभिकाङ्क्षिभ्यः
śreyobhikāṅkṣibhyaḥ |
Ablative |
श्रेयोभिकाङ्क्षिणः
śreyobhikāṅkṣiṇaḥ |
श्रेयोभिकाङ्क्षिभ्याम्
śreyobhikāṅkṣibhyām |
श्रेयोभिकाङ्क्षिभ्यः
śreyobhikāṅkṣibhyaḥ |
Genitive |
श्रेयोभिकाङ्क्षिणः
śreyobhikāṅkṣiṇaḥ |
श्रेयोभिकाङ्क्षिणोः
śreyobhikāṅkṣiṇoḥ |
श्रेयोभिकाङ्क्षिणम्
śreyobhikāṅkṣiṇam |
Locative |
श्रेयोभिकाङ्क्षिणि
śreyobhikāṅkṣiṇi |
श्रेयोभिकाङ्क्षिणोः
śreyobhikāṅkṣiṇoḥ |
श्रेयोभिकाङ्क्षिषु
śreyobhikāṅkṣiṣu |