Sanskrit tools

Sanskrit declension


Declension of श्रेयोभिकाङ्क्षिन् śreyobhikāṅkṣin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative श्रेयोभिकाङ्क्षि śreyobhikāṅkṣi
श्रेयोभिकाङ्क्षिणी śreyobhikāṅkṣiṇī
श्रेयोभिकाङ्क्षीणि śreyobhikāṅkṣīṇi
Vocative श्रेयोभिकाङ्क्षि śreyobhikāṅkṣi
श्रेयोभिकाङ्क्षिन् śreyobhikāṅkṣin
श्रेयोभिकाङ्क्षिणी śreyobhikāṅkṣiṇī
श्रेयोभिकाङ्क्षीणि śreyobhikāṅkṣīṇi
Accusative श्रेयोभिकाङ्क्षि śreyobhikāṅkṣi
श्रेयोभिकाङ्क्षिणी śreyobhikāṅkṣiṇī
श्रेयोभिकाङ्क्षीणि śreyobhikāṅkṣīṇi
Instrumental श्रेयोभिकाङ्क्षिणा śreyobhikāṅkṣiṇā
श्रेयोभिकाङ्क्षिभ्याम् śreyobhikāṅkṣibhyām
श्रेयोभिकाङ्क्षिभिः śreyobhikāṅkṣibhiḥ
Dative श्रेयोभिकाङ्क्षिणे śreyobhikāṅkṣiṇe
श्रेयोभिकाङ्क्षिभ्याम् śreyobhikāṅkṣibhyām
श्रेयोभिकाङ्क्षिभ्यः śreyobhikāṅkṣibhyaḥ
Ablative श्रेयोभिकाङ्क्षिणः śreyobhikāṅkṣiṇaḥ
श्रेयोभिकाङ्क्षिभ्याम् śreyobhikāṅkṣibhyām
श्रेयोभिकाङ्क्षिभ्यः śreyobhikāṅkṣibhyaḥ
Genitive श्रेयोभिकाङ्क्षिणः śreyobhikāṅkṣiṇaḥ
श्रेयोभिकाङ्क्षिणोः śreyobhikāṅkṣiṇoḥ
श्रेयोभिकाङ्क्षिणम् śreyobhikāṅkṣiṇam
Locative श्रेयोभिकाङ्क्षिणि śreyobhikāṅkṣiṇi
श्रेयोभिकाङ्क्षिणोः śreyobhikāṅkṣiṇoḥ
श्रेयोभिकाङ्क्षिषु śreyobhikāṅkṣiṣu