Singular | Dual | Plural | |
Nominativo |
श्रेयोभिकाङ्क्षि
śreyobhikāṅkṣi |
श्रेयोभिकाङ्क्षिणी
śreyobhikāṅkṣiṇī |
श्रेयोभिकाङ्क्षीणि
śreyobhikāṅkṣīṇi |
Vocativo |
श्रेयोभिकाङ्क्षि
śreyobhikāṅkṣi श्रेयोभिकाङ्क्षिन् śreyobhikāṅkṣin |
श्रेयोभिकाङ्क्षिणी
śreyobhikāṅkṣiṇī |
श्रेयोभिकाङ्क्षीणि
śreyobhikāṅkṣīṇi |
Acusativo |
श्रेयोभिकाङ्क्षि
śreyobhikāṅkṣi |
श्रेयोभिकाङ्क्षिणी
śreyobhikāṅkṣiṇī |
श्रेयोभिकाङ्क्षीणि
śreyobhikāṅkṣīṇi |
Instrumental |
श्रेयोभिकाङ्क्षिणा
śreyobhikāṅkṣiṇā |
श्रेयोभिकाङ्क्षिभ्याम्
śreyobhikāṅkṣibhyām |
श्रेयोभिकाङ्क्षिभिः
śreyobhikāṅkṣibhiḥ |
Dativo |
श्रेयोभिकाङ्क्षिणे
śreyobhikāṅkṣiṇe |
श्रेयोभिकाङ्क्षिभ्याम्
śreyobhikāṅkṣibhyām |
श्रेयोभिकाङ्क्षिभ्यः
śreyobhikāṅkṣibhyaḥ |
Ablativo |
श्रेयोभिकाङ्क्षिणः
śreyobhikāṅkṣiṇaḥ |
श्रेयोभिकाङ्क्षिभ्याम्
śreyobhikāṅkṣibhyām |
श्रेयोभिकाङ्क्षिभ्यः
śreyobhikāṅkṣibhyaḥ |
Genitivo |
श्रेयोभिकाङ्क्षिणः
śreyobhikāṅkṣiṇaḥ |
श्रेयोभिकाङ्क्षिणोः
śreyobhikāṅkṣiṇoḥ |
श्रेयोभिकाङ्क्षिणम्
śreyobhikāṅkṣiṇam |
Locativo |
श्रेयोभिकाङ्क्षिणि
śreyobhikāṅkṣiṇi |
श्रेयोभिकाङ्क्षिणोः
śreyobhikāṅkṣiṇoḥ |
श्रेयोभिकाङ्क्षिषु
śreyobhikāṅkṣiṣu |