| Singular | Dual | Plural |
Nominative |
श्रेष्ठकाष्ठः
śreṣṭhakāṣṭhaḥ
|
श्रेष्ठकाष्ठौ
śreṣṭhakāṣṭhau
|
श्रेष्ठकाष्ठाः
śreṣṭhakāṣṭhāḥ
|
Vocative |
श्रेष्ठकाष्ठ
śreṣṭhakāṣṭha
|
श्रेष्ठकाष्ठौ
śreṣṭhakāṣṭhau
|
श्रेष्ठकाष्ठाः
śreṣṭhakāṣṭhāḥ
|
Accusative |
श्रेष्ठकाष्ठम्
śreṣṭhakāṣṭham
|
श्रेष्ठकाष्ठौ
śreṣṭhakāṣṭhau
|
श्रेष्ठकाष्ठान्
śreṣṭhakāṣṭhān
|
Instrumental |
श्रेष्ठकाष्ठेन
śreṣṭhakāṣṭhena
|
श्रेष्ठकाष्ठाभ्याम्
śreṣṭhakāṣṭhābhyām
|
श्रेष्ठकाष्ठैः
śreṣṭhakāṣṭhaiḥ
|
Dative |
श्रेष्ठकाष्ठाय
śreṣṭhakāṣṭhāya
|
श्रेष्ठकाष्ठाभ्याम्
śreṣṭhakāṣṭhābhyām
|
श्रेष्ठकाष्ठेभ्यः
śreṣṭhakāṣṭhebhyaḥ
|
Ablative |
श्रेष्ठकाष्ठात्
śreṣṭhakāṣṭhāt
|
श्रेष्ठकाष्ठाभ्याम्
śreṣṭhakāṣṭhābhyām
|
श्रेष्ठकाष्ठेभ्यः
śreṣṭhakāṣṭhebhyaḥ
|
Genitive |
श्रेष्ठकाष्ठस्य
śreṣṭhakāṣṭhasya
|
श्रेष्ठकाष्ठयोः
śreṣṭhakāṣṭhayoḥ
|
श्रेष्ठकाष्ठानाम्
śreṣṭhakāṣṭhānām
|
Locative |
श्रेष्ठकाष्ठे
śreṣṭhakāṣṭhe
|
श्रेष्ठकाष्ठयोः
śreṣṭhakāṣṭhayoḥ
|
श्रेष्ठकाष्ठेषु
śreṣṭhakāṣṭheṣu
|