Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्रेष्ठकाष्ठ śreṣṭhakāṣṭha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रेष्ठकाष्ठः śreṣṭhakāṣṭhaḥ
श्रेष्ठकाष्ठौ śreṣṭhakāṣṭhau
श्रेष्ठकाष्ठाः śreṣṭhakāṣṭhāḥ
Vocativo श्रेष्ठकाष्ठ śreṣṭhakāṣṭha
श्रेष्ठकाष्ठौ śreṣṭhakāṣṭhau
श्रेष्ठकाष्ठाः śreṣṭhakāṣṭhāḥ
Acusativo श्रेष्ठकाष्ठम् śreṣṭhakāṣṭham
श्रेष्ठकाष्ठौ śreṣṭhakāṣṭhau
श्रेष्ठकाष्ठान् śreṣṭhakāṣṭhān
Instrumental श्रेष्ठकाष्ठेन śreṣṭhakāṣṭhena
श्रेष्ठकाष्ठाभ्याम् śreṣṭhakāṣṭhābhyām
श्रेष्ठकाष्ठैः śreṣṭhakāṣṭhaiḥ
Dativo श्रेष्ठकाष्ठाय śreṣṭhakāṣṭhāya
श्रेष्ठकाष्ठाभ्याम् śreṣṭhakāṣṭhābhyām
श्रेष्ठकाष्ठेभ्यः śreṣṭhakāṣṭhebhyaḥ
Ablativo श्रेष्ठकाष्ठात् śreṣṭhakāṣṭhāt
श्रेष्ठकाष्ठाभ्याम् śreṣṭhakāṣṭhābhyām
श्रेष्ठकाष्ठेभ्यः śreṣṭhakāṣṭhebhyaḥ
Genitivo श्रेष्ठकाष्ठस्य śreṣṭhakāṣṭhasya
श्रेष्ठकाष्ठयोः śreṣṭhakāṣṭhayoḥ
श्रेष्ठकाष्ठानाम् śreṣṭhakāṣṭhānām
Locativo श्रेष्ठकाष्ठे śreṣṭhakāṣṭhe
श्रेष्ठकाष्ठयोः śreṣṭhakāṣṭhayoḥ
श्रेष्ठकाष्ठेषु śreṣṭhakāṣṭheṣu