Sanskrit tools

Sanskrit declension


Declension of श्रेष्ठकाष्ठ śreṣṭhakāṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेष्ठकाष्ठम् śreṣṭhakāṣṭham
श्रेष्ठकाष्ठे śreṣṭhakāṣṭhe
श्रेष्ठकाष्ठानि śreṣṭhakāṣṭhāni
Vocative श्रेष्ठकाष्ठ śreṣṭhakāṣṭha
श्रेष्ठकाष्ठे śreṣṭhakāṣṭhe
श्रेष्ठकाष्ठानि śreṣṭhakāṣṭhāni
Accusative श्रेष्ठकाष्ठम् śreṣṭhakāṣṭham
श्रेष्ठकाष्ठे śreṣṭhakāṣṭhe
श्रेष्ठकाष्ठानि śreṣṭhakāṣṭhāni
Instrumental श्रेष्ठकाष्ठेन śreṣṭhakāṣṭhena
श्रेष्ठकाष्ठाभ्याम् śreṣṭhakāṣṭhābhyām
श्रेष्ठकाष्ठैः śreṣṭhakāṣṭhaiḥ
Dative श्रेष्ठकाष्ठाय śreṣṭhakāṣṭhāya
श्रेष्ठकाष्ठाभ्याम् śreṣṭhakāṣṭhābhyām
श्रेष्ठकाष्ठेभ्यः śreṣṭhakāṣṭhebhyaḥ
Ablative श्रेष्ठकाष्ठात् śreṣṭhakāṣṭhāt
श्रेष्ठकाष्ठाभ्याम् śreṣṭhakāṣṭhābhyām
श्रेष्ठकाष्ठेभ्यः śreṣṭhakāṣṭhebhyaḥ
Genitive श्रेष्ठकाष्ठस्य śreṣṭhakāṣṭhasya
श्रेष्ठकाष्ठयोः śreṣṭhakāṣṭhayoḥ
श्रेष्ठकाष्ठानाम् śreṣṭhakāṣṭhānām
Locative श्रेष्ठकाष्ठे śreṣṭhakāṣṭhe
श्रेष्ठकाष्ठयोः śreṣṭhakāṣṭhayoḥ
श्रेष्ठकाष्ठेषु śreṣṭhakāṣṭheṣu