| Singular | Dual | Plural |
Nominativo |
श्रेष्ठकाष्ठम्
śreṣṭhakāṣṭham
|
श्रेष्ठकाष्ठे
śreṣṭhakāṣṭhe
|
श्रेष्ठकाष्ठानि
śreṣṭhakāṣṭhāni
|
Vocativo |
श्रेष्ठकाष्ठ
śreṣṭhakāṣṭha
|
श्रेष्ठकाष्ठे
śreṣṭhakāṣṭhe
|
श्रेष्ठकाष्ठानि
śreṣṭhakāṣṭhāni
|
Acusativo |
श्रेष्ठकाष्ठम्
śreṣṭhakāṣṭham
|
श्रेष्ठकाष्ठे
śreṣṭhakāṣṭhe
|
श्रेष्ठकाष्ठानि
śreṣṭhakāṣṭhāni
|
Instrumental |
श्रेष्ठकाष्ठेन
śreṣṭhakāṣṭhena
|
श्रेष्ठकाष्ठाभ्याम्
śreṣṭhakāṣṭhābhyām
|
श्रेष्ठकाष्ठैः
śreṣṭhakāṣṭhaiḥ
|
Dativo |
श्रेष्ठकाष्ठाय
śreṣṭhakāṣṭhāya
|
श्रेष्ठकाष्ठाभ्याम्
śreṣṭhakāṣṭhābhyām
|
श्रेष्ठकाष्ठेभ्यः
śreṣṭhakāṣṭhebhyaḥ
|
Ablativo |
श्रेष्ठकाष्ठात्
śreṣṭhakāṣṭhāt
|
श्रेष्ठकाष्ठाभ्याम्
śreṣṭhakāṣṭhābhyām
|
श्रेष्ठकाष्ठेभ्यः
śreṣṭhakāṣṭhebhyaḥ
|
Genitivo |
श्रेष्ठकाष्ठस्य
śreṣṭhakāṣṭhasya
|
श्रेष्ठकाष्ठयोः
śreṣṭhakāṣṭhayoḥ
|
श्रेष्ठकाष्ठानाम्
śreṣṭhakāṣṭhānām
|
Locativo |
श्रेष्ठकाष्ठे
śreṣṭhakāṣṭhe
|
श्रेष्ठकाष्ठयोः
śreṣṭhakāṣṭhayoḥ
|
श्रेष्ठकाष्ठेषु
śreṣṭhakāṣṭheṣu
|